A 414-28(2) Saṃjñāvivekavivṛti

Manuscript culture infobox

Filmed in: A 414/28
Title: Tājikanīlakaṇṭhī
Dimensions: x cm x 144 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5531
Remarks: size: vari

Reel No. A 414-28(2)

Inventory No. New

Title Saṃjñāvivekavivṛti or Śiśubodhinī

Remarks commentary on the Saṃjñātantra/Saṃjñāviveka, the first part of the Tājikanīlakaṇṭhī

Author Mādhava

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.2 x 10.1 cm

Binding Hole(s) none

Folios 17

Lines per Folio 11

Foliation figures in the right margin on the verso

Date of Copying VS 1691, ŚS 1555

Place of Deposit NAK

Accession No. 5/5531

Manuscript Features

Available folios: 1, 14, 16–18, 20–31

Grahasvarūpadṛṣṭigaṇitaṣoḍaśayogaprakaraṇa

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

sakaladevatanuṃ girijāsutaṃ
manasi kṛtya mahāvibhutāpradaṃ ||
khacararūpam idaṃ budhamādhavo
vivṛṇute viśadaṃ mitayā girā || 1 ||

atha vakṣyamāṇapraśnoktaśubhāśubhaphaladātṛtvaṃ grahasvarūpādhīnam ato graharūpāṇi varṇayitukāmo graṃthakṛn nīlakaṇṭhas tāvat sūryyasvarūpavarṇanam upajātikayāha sūrya iti || nṛpaḥ kṣatriyo rājā vā nā pumān | caturasraś catuḥkoṇākṛtiḥ | madhyadinaṃ madhyāhūkāle prabalaḥ | (fol. 1v1–5)

End

saṃjñāviveke ṣoaḍaśayogāni kva bālādīn tathā harṣabhāṇi harṣasthānāny abhyadhād vadati sma | abhipūrvād dhāño jauhotyādikāl luṅy aḍāgame gātistheti sico lukīt⟪i⟫aś ceti (t)ipa ikāralope 'bhyadhād iti siddham iti śivam | 62 ||

vidvadvidhijñagaṇasevitapādapadma-
goviṃdasaṃjñasutamādhavanirmitāyāṃ ||
saṃjñāvivekavivṛtau śiśubodhavatyām
āgāt samāptim iha ṣoḍaśayogasaṃghaḥ || 1 || (fol. 30v9–31r2)

Colophon

iti śrīvidvaddaivajñamukuṭabhūṣaṇagoviṃdajyotirvitsūnu-mādhavajyotirvid-viracitāyāṃ saṃjñāvivekavivṛtau śiśubodhinyāṃ grahasva⟪sū⟫rūpadṛṣṭigaṇitaṣoḍaśayogaprakaraṇaṃ samāptim a[gama]t || śrīḥ ||    ||
saṃvat 1691 varṣe śake 1555 kārttikaśuddha 9 some (kalyāṇena likhitaṃ) ha(ra) .. .. (jyotirvittanūjajyotirvin-mukuṃdasyedaṃ pustakaṃ .. khāvī saṃ 1691 (fol. 31r2–5)

Microfilm Details

Reel No. A 414/28

Date of Filming 28-07-1972

Exposures 139

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 04-05-2013